Original

यस्मिन्नस्त्रं च मेधा च नीतिश्च भरतर्षभे ।अप्रमेयाणि दुर्धर्षे कथं स निहतो युधि ॥ ५४ ॥

Segmented

यस्मिन्न् अस्त्रम् च मेधा च नीतिः च भरत-ऋषभे अप्रमेयाणि दुर्धर्षे कथम् स निहतो युधि

Analysis

Word Lemma Parse
यस्मिन्न् यद् pos=n,g=m,c=7,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=1,n=s
pos=i
मेधा मेधा pos=n,g=f,c=1,n=s
pos=i
नीतिः नीति pos=n,g=f,c=1,n=s
pos=i
भरत भरत pos=n,comp=y
ऋषभे ऋषभ pos=n,g=m,c=7,n=s
अप्रमेयाणि अप्रमेय pos=a,g=n,c=1,n=p
दुर्धर्षे दुर्धर्ष pos=a,g=m,c=7,n=s
कथम् कथम् pos=i
तद् pos=n,g=m,c=1,n=s
निहतो निहन् pos=va,g=m,c=1,n=s,f=part
युधि युध् pos=n,g=f,c=7,n=s