Original

अगाधे सलिले मग्नां नावं दृष्ट्वेव पारगाः ।भीष्मे हते भृशं दुःखान्मन्ये शोचन्ति पुत्रकाः ॥ ५२ ॥

Segmented

अगाधे सलिले मग्नाम् नावम् दृष्ट्वा इव पार-गाः भीष्मे हते भृशम् दुःखात् मन्ये शोचन्ति पुत्रकाः

Analysis

Word Lemma Parse
अगाधे अगाध pos=a,g=n,c=7,n=s
सलिले सलिल pos=n,g=n,c=7,n=s
मग्नाम् मज्ज् pos=va,g=f,c=2,n=s,f=part
नावम् नौ pos=n,g=,c=2,n=s
दृष्ट्वा दृश् pos=vi
इव इव pos=i
पार पार pos=n,comp=y
गाः pos=a,g=m,c=1,n=p
भीष्मे भीष्म pos=n,g=m,c=7,n=s
हते हन् pos=va,g=m,c=7,n=s,f=part
भृशम् भृशम् pos=i
दुःखात् दुःख pos=n,g=n,c=5,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
शोचन्ति शुच् pos=v,p=3,n=p,l=lat
पुत्रकाः पुत्रक pos=n,g=m,c=1,n=p