Original

पौरुषं सर्वलोकस्य परं यस्य महाहवे ।परासिक्ते च वस्तस्मिन्कथमासीन्मनस्तदा ॥ ५० ॥

Segmented

पौरुषम् सर्व-लोकस्य परम् यस्य महा-आहवे परासिक्ते च वः तस्मिन् कथम् आसीत् मनः तदा

Analysis

Word Lemma Parse
पौरुषम् पौरुष pos=n,g=n,c=1,n=s
सर्व सर्व pos=n,comp=y
लोकस्य लोक pos=n,g=m,c=6,n=s
परम् पर pos=n,g=n,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s
परासिक्ते परासिच् pos=va,g=m,c=7,n=s,f=part
pos=i
वः त्वद् pos=n,g=,c=6,n=p
तस्मिन् तद् pos=n,g=m,c=7,n=s
कथम् कथम् pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
मनः मनस् pos=n,g=n,c=1,n=s
तदा तदा pos=i