Original

के तं यान्तमनुप्रेयुः के चास्यासन्पुरोगमाः ।केऽतिष्ठन्के न्यवर्तन्त केऽभ्यवर्तन्त संजय ॥ ५ ॥

Segmented

के तम् यान्तम् अनुप्रेयुः के च अस्य आसन् पुरोगमाः के ऽतिष्ठन् के न्यवर्तन्त के ऽभ्यवर्तन्त संजय

Analysis

Word Lemma Parse
के pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
यान्तम् या pos=va,g=m,c=2,n=s,f=part
अनुप्रेयुः अनुप्रे pos=v,p=3,n=p,l=lit
के pos=n,g=m,c=1,n=p
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
आसन् अस् pos=v,p=3,n=p,l=lan
पुरोगमाः पुरोगम pos=a,g=m,c=1,n=p
के pos=n,g=m,c=1,n=p
ऽतिष्ठन् स्था pos=v,p=3,n=p,l=lan
के pos=n,g=m,c=1,n=p
न्यवर्तन्त निवृत् pos=v,p=3,n=p,l=lan
के pos=n,g=m,c=1,n=p
ऽभ्यवर्तन्त अभिवृत् pos=v,p=3,n=p,l=lan
संजय संजय pos=n,g=m,c=8,n=s