Original

के वीरास्तममित्रघ्नमन्वयुः शत्रुसंसदि ।शंस मे तद्यथा वृत्तं युद्धं भीष्मस्य पाण्डवैः ॥ ४८ ॥

Segmented

के वीराः तम् अमित्र-घ्नम् अन्वयुः शत्रु-संसदि शंस मे तद् यथा वृत्तम् युद्धम् भीष्मस्य पाण्डवैः

Analysis

Word Lemma Parse
के pos=n,g=m,c=1,n=p
वीराः वीर pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
अमित्र अमित्र pos=n,comp=y
घ्नम् घ्न pos=a,g=m,c=2,n=s
अन्वयुः अनुया pos=v,p=3,n=p,l=lun
शत्रु शत्रु pos=n,comp=y
संसदि संसद् pos=n,g=f,c=7,n=s
शंस शंस् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
यथा यथा pos=i
वृत्तम् वृत् pos=va,g=n,c=1,n=s,f=part
युद्धम् युद्ध pos=n,g=n,c=2,n=s
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p