Original

यः शूरं कृतिनं युद्धे सर्वशास्त्रविशारदम् ।परमास्त्रविदं वीरं जघान भरतर्षभम् ॥ ४७ ॥

Segmented

यः शूरम् कृतिनम् युद्धे सर्व-शास्त्र-विशारदम् परम-अस्त्र-विदम् वीरम् जघान भरत-ऋषभम्

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
शूरम् शूर pos=n,g=m,c=2,n=s
कृतिनम् कृतिन् pos=a,g=m,c=2,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
सर्व सर्व pos=n,comp=y
शास्त्र शास्त्र pos=n,comp=y
विशारदम् विशारद pos=a,g=m,c=2,n=s
परम परम pos=a,comp=y
अस्त्र अस्त्र pos=n,comp=y
विदम् विद् pos=a,g=m,c=2,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
जघान हन् pos=v,p=3,n=s,l=lit
भरत भरत pos=n,comp=y
ऋषभम् ऋषभ pos=n,g=m,c=2,n=s