Original

तस्मान्नूनं महावीर्याद्भार्गवाद्युद्धदुर्मदात् ।तेजोवीर्यबलैर्भूयाञ्शिखण्डी द्रुपदात्मजः ॥ ४६ ॥

Segmented

तस्मात् नूनम् महा-वीर्यात् भार्गवाद् युद्ध-दुर्मदात् तेजः-वीर्य-बलैः भूयाञ् शिखण्डी द्रुपद-आत्मजः

Analysis

Word Lemma Parse
तस्मात् तद् pos=n,g=m,c=5,n=s
नूनम् नूनम् pos=i
महा महत् pos=a,comp=y
वीर्यात् वीर्य pos=n,g=m,c=5,n=s
भार्गवाद् भार्गव pos=n,g=m,c=5,n=s
युद्ध युद्ध pos=n,comp=y
दुर्मदात् दुर्मद pos=a,g=m,c=5,n=s
तेजः तेजस् pos=n,comp=y
वीर्य वीर्य pos=n,comp=y
बलैः बल pos=n,g=n,c=3,n=p
भूयाञ् भूयस् pos=a,g=m,c=1,n=s
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
द्रुपद द्रुपद pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s