Original

असकृत्क्षत्रियव्राताः संख्ये येन विनिर्जिताः ।जामदग्न्यस्तथा रामः परवीरनिघातिना ॥ ४५ ॥

Segmented

असकृत् क्षत्रिय-व्राताः संख्ये येन विनिर्जिताः जामदग्न्यः तथा रामः पर-वीर-निघातिना

Analysis

Word Lemma Parse
असकृत् असकृत् pos=i
क्षत्रिय क्षत्रिय pos=n,comp=y
व्राताः व्रात pos=n,g=m,c=1,n=p
संख्ये संख्य pos=n,g=n,c=7,n=s
येन यद् pos=n,g=m,c=3,n=s
विनिर्जिताः विनिर्जि pos=va,g=m,c=1,n=p,f=part
जामदग्न्यः जामदग्न्य pos=n,g=m,c=1,n=s
तथा तथा pos=i
रामः राम pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
निघातिना निघातिन् pos=a,g=m,c=3,n=s