Original

तमिन्द्रसमकर्माणं ककुदं सर्वधन्विनाम् ।हतं शंससि भीष्मं मे किं नु दुःखमतः परम् ॥ ४४ ॥

Segmented

तम् इन्द्र-सम-कर्माणम् ककुदम् सर्व-धन्विनाम् हतम् शंससि भीष्मम् मे किम् नु दुःखम् अतः परम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
इन्द्र इन्द्र pos=n,comp=y
सम सम pos=n,comp=y
कर्माणम् कर्मन् pos=n,g=m,c=2,n=s
ककुदम् ककुद pos=n,g=n,c=2,n=s
सर्व सर्व pos=n,comp=y
धन्विनाम् धन्विन् pos=a,g=m,c=6,n=p
हतम् हन् pos=va,g=m,c=2,n=s,f=part
शंससि शंस् pos=v,p=2,n=s,l=lat
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
दुःखम् दुःख pos=n,g=n,c=1,n=s
अतः अतस् pos=i
परम् पर pos=n,g=n,c=1,n=s