Original

जामदग्न्यः पुरा रामः सर्वास्त्रविदनुत्तमः ।अम्बार्थमुद्यतः संख्ये भीष्मेण युधि निर्जितः ॥ ४३ ॥

Segmented

जामदग्न्यः पुरा रामः सर्व-अस्त्र-विद् अनुत्तमः अम्बा-अर्थम् उद्यतः संख्ये भीष्मेण युधि निर्जितः

Analysis

Word Lemma Parse
जामदग्न्यः जामदग्न्य pos=n,g=m,c=1,n=s
पुरा पुरा pos=i
रामः राम pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
अस्त्र अस्त्र pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
अनुत्तमः अनुत्तम pos=a,g=m,c=1,n=s
अम्बा अम्बा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
उद्यतः उद्यम् pos=va,g=m,c=1,n=s,f=part
संख्ये संख्य pos=n,g=n,c=7,n=s
भीष्मेण भीष्म pos=n,g=m,c=3,n=s
युधि युध् pos=n,g=f,c=7,n=s
निर्जितः निर्जि pos=va,g=m,c=1,n=s,f=part