Original

धर्मादधर्मो बलवान्संप्राप्त इति मे मतिः ।यत्र वृद्धं गुरुं हत्वा राज्यमिच्छन्ति पाण्डवाः ॥ ४२ ॥

Segmented

धर्माद् अधर्मो बलवान् सम्प्राप्त इति मे मतिः यत्र वृद्धम् गुरुम् हत्वा राज्यम् इच्छन्ति पाण्डवाः

Analysis

Word Lemma Parse
धर्माद् धर्म pos=n,g=m,c=5,n=s
अधर्मो अधर्म pos=n,g=m,c=1,n=s
बलवान् बलवत् pos=a,g=m,c=1,n=s
सम्प्राप्त सम्प्राप् pos=va,g=m,c=1,n=s,f=part
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s
यत्र यत्र pos=i
वृद्धम् वृद्ध pos=a,g=m,c=2,n=s
गुरुम् गुरु pos=n,g=m,c=2,n=s
हत्वा हन् pos=vi
राज्यम् राज्य pos=n,g=n,c=2,n=s
इच्छन्ति इष् pos=v,p=3,n=p,l=lat
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p