Original

सर्वास्त्रविनयोपेतं दान्तं शान्तं मनस्विनम् ।हतं शांतनवं श्रुत्वा मन्ये शेषं बलं हतम् ॥ ४१ ॥

Segmented

सर्व-अस्त्र-विनय-उपेतम् दान्तम् शान्तम् मनस्विनम् हतम् शांतनवम् श्रुत्वा मन्ये शेषम् बलम् हतम्

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
अस्त्र अस्त्र pos=n,comp=y
विनय विनय pos=n,comp=y
उपेतम् उपे pos=va,g=m,c=2,n=s,f=part
दान्तम् दम् pos=va,g=m,c=2,n=s,f=part
शान्तम् शम् pos=va,g=m,c=2,n=s,f=part
मनस्विनम् मनस्विन् pos=a,g=m,c=2,n=s
हतम् हन् pos=va,g=m,c=2,n=s,f=part
शांतनवम् शांतनव pos=n,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
मन्ये मन् pos=v,p=1,n=s,l=lat
शेषम् शेष pos=a,g=n,c=2,n=s
बलम् बल pos=n,g=n,c=2,n=s
हतम् हन् pos=va,g=n,c=2,n=s,f=part