Original

आर्तिः परा माविशति यतः शंससि मे हतम् ।कुरूणामृषभं वीरमकम्प्यं पुरुषर्षभम् ॥ ४ ॥

Segmented

आर्तिः परा माम् आविशति यतः शंससि मे हतम् कुरूणाम् ऋषभम् वीरम् अकम्प्यम् पुरुष-ऋषभम्

Analysis

Word Lemma Parse
आर्तिः आर्ति pos=n,g=f,c=1,n=s
परा पर pos=n,g=f,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
आविशति आविश् pos=v,p=3,n=s,l=lat
यतः यतस् pos=i
शंससि शंस् pos=v,p=2,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
हतम् हन् pos=va,g=m,c=2,n=s,f=part
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
ऋषभम् ऋषभ pos=n,g=m,c=2,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
अकम्प्यम् अकम्प्य pos=a,g=m,c=2,n=s
पुरुष पुरुष pos=n,comp=y
ऋषभम् ऋषभ pos=n,g=m,c=2,n=s