Original

यस्मिञ्जाते महावीर्ये शंतनुर्लोकशंकरे ।शोकं दुःखं च दैन्यं च प्राजहात्पुत्रलक्ष्मणि ॥ ३९ ॥

Segmented

यस्मिञ् जाते महा-वीर्ये शंतनुः लोक-शंकरे शोकम् दुःखम् च दैन्यम् च प्राजहात् पुत्र-लक्ष्मन्

Analysis

Word Lemma Parse
यस्मिञ् यद् pos=n,g=m,c=7,n=s
जाते जन् pos=va,g=m,c=7,n=s,f=part
महा महत् pos=a,comp=y
वीर्ये वीर्य pos=n,g=m,c=7,n=s
शंतनुः शंतनु pos=n,g=m,c=1,n=s
लोक लोक pos=n,comp=y
शंकरे शंकर pos=n,g=m,c=7,n=s
शोकम् शोक pos=n,g=m,c=2,n=s
दुःखम् दुःख pos=n,g=n,c=2,n=s
pos=i
दैन्यम् दैन्य pos=n,g=n,c=2,n=s
pos=i
प्राजहात् प्रहा pos=v,p=3,n=s,l=lan
पुत्र पुत्र pos=n,comp=y
लक्ष्मन् लक्ष्मन् pos=n,g=n,c=7,n=s