Original

यः पुरा विबुधैः सेन्द्रैः साहाय्ये युद्धदुर्मदः ।काङ्क्षितो दानवान्घ्नद्भिः पिता मम महाव्रतः ॥ ३८ ॥

Segmented

यः पुरा विबुधैः स इन्द्रैः साहाय्ये युद्ध-दुर्मदः काङ्क्षितो दानवान् घ्नद्भिः पिता मम महा-व्रतः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
पुरा पुरा pos=i
विबुधैः विबुध pos=n,g=m,c=3,n=p
pos=i
इन्द्रैः इन्द्र pos=n,g=m,c=3,n=p
साहाय्ये साहाय्य pos=n,g=n,c=7,n=s
युद्ध युद्ध pos=n,comp=y
दुर्मदः दुर्मद pos=a,g=m,c=1,n=s
काङ्क्षितो काङ्क्ष् pos=va,g=m,c=1,n=s,f=part
दानवान् दानव pos=n,g=m,c=2,n=p
घ्नद्भिः हन् pos=va,g=m,c=3,n=p,f=part
पिता पितृ pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
व्रतः व्रत pos=n,g=m,c=1,n=s