Original

यस्य वीर्ये समाश्वस्य मम पुत्रो बृहद्बलः ।न पाण्डवानगणयत्कथं स निहतः परैः ॥ ३७ ॥

Segmented

यस्य वीर्ये समाश्वस्य मम पुत्रो बृहत्-बलः न पाण्डवान् अगणयत् कथम् स निहतः परैः

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
वीर्ये वीर्य pos=n,g=n,c=7,n=s
समाश्वस्य समाश्वस् pos=vi
मम मद् pos=n,g=,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
बृहत् बृहत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
pos=i
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
अगणयत् गणय् pos=v,p=3,n=s,l=lan
कथम् कथम् pos=i
तद् pos=n,g=m,c=1,n=s
निहतः निहन् pos=va,g=m,c=1,n=s,f=part
परैः पर pos=n,g=m,c=3,n=p