Original

यस्मिन्द्वीपे समाश्रित्य युध्यन्ति कुरवः परैः ।तं निमग्नं नरव्याघ्रं भीष्मं शंससि संजय ॥ ३६ ॥

Segmented

यस्मिन् द्वीपे समाश्रित्य युध्यन्ति कुरवः परैः तम् निमग्नम् नर-व्याघ्रम् भीष्मम् शंससि संजय

Analysis

Word Lemma Parse
यस्मिन् यद् pos=n,g=m,c=7,n=s
द्वीपे द्वीप pos=n,g=m,c=7,n=s
समाश्रित्य समाश्रि pos=vi
युध्यन्ति युध् pos=v,p=3,n=p,l=lat
कुरवः कुरु pos=n,g=m,c=1,n=p
परैः पर pos=n,g=m,c=3,n=p
तम् तद् pos=n,g=m,c=2,n=s
निमग्नम् निमज्ज् pos=va,g=m,c=2,n=s,f=part
नर नर pos=n,comp=y
व्याघ्रम् व्याघ्र pos=n,g=m,c=2,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
शंससि शंस् pos=v,p=2,n=s,l=lat
संजय संजय pos=n,g=m,c=8,n=s