Original

रक्ष्यमाणः कथं वीरैर्गोप्यमानाश्च तेन ते ।दुर्जयानामनीकानि नाजयंस्तरसा युधि ॥ ३४ ॥

Segmented

रक्ष्यमाणः कथम् वीरैः गोपय् च तेन ते दुर्जयानाम् अनीकानि न अजयन् तरसा युधि

Analysis

Word Lemma Parse
रक्ष्यमाणः रक्ष् pos=va,g=m,c=1,n=s,f=part
कथम् कथम् pos=i
वीरैः वीर pos=n,g=m,c=3,n=p
गोपय् गोपय् pos=va,g=m,c=1,n=p,f=part
pos=i
तेन तद् pos=n,g=m,c=3,n=s
ते तद् pos=n,g=m,c=1,n=p
दुर्जयानाम् दुर्जय pos=a,g=m,c=6,n=p
अनीकानि अनीक pos=n,g=n,c=2,n=p
pos=i
अजयन् जि pos=v,p=3,n=p,l=lan
तरसा तरस् pos=n,g=n,c=3,n=s
युधि युध् pos=n,g=f,c=7,n=s