Original

पार्श्वतः केऽभ्यवर्तन्त गच्छन्तो दुर्गमां गतिम् ।समूहे के परान्वीरान्प्रत्ययुध्यन्त संजय ॥ ३३ ॥

Segmented

पार्श्वतः के ऽभ्यवर्तन्त गच्छन्तो दुर्गमाम् गतिम् समूहे के परान् वीरान् प्रत्ययुध्यन्त संजय

Analysis

Word Lemma Parse
पार्श्वतः पार्श्वतस् pos=i
के pos=n,g=m,c=1,n=p
ऽभ्यवर्तन्त अभिवृत् pos=v,p=3,n=p,l=lan
गच्छन्तो गम् pos=va,g=m,c=1,n=p,f=part
दुर्गमाम् दुर्गम pos=a,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s
समूहे समूह pos=n,g=m,c=7,n=s
के pos=n,g=m,c=1,n=p
परान् पर pos=n,g=m,c=2,n=p
वीरान् वीर pos=n,g=m,c=2,n=p
प्रत्ययुध्यन्त प्रतियुध् pos=v,p=3,n=p,l=lan
संजय संजय pos=n,g=m,c=8,n=s