Original

वामे चक्रे वर्तमानाः केऽघ्नन्संजय सृञ्जयान् ।समेताग्रमनीकेषु केऽभ्यरक्षन्दुरासदम् ॥ ३२ ॥

Segmented

वामे चक्रे वर्तमानाः के ऽघ्नन् संजय सृञ्जयान् समे-अग्रम् अनीकेषु के ऽभ्यरक्षन् दुरासदम्

Analysis

Word Lemma Parse
वामे वाम pos=a,g=n,c=7,n=s
चक्रे चक्र pos=n,g=n,c=7,n=s
वर्तमानाः वृत् pos=va,g=m,c=1,n=p,f=part
के pos=n,g=m,c=1,n=p
ऽघ्नन् हन् pos=v,p=3,n=p,l=lan
संजय संजय pos=n,g=m,c=8,n=s
सृञ्जयान् सृञ्जय pos=n,g=m,c=2,n=p
समे समे pos=va,comp=y,f=part
अग्रम् अग्र pos=n,g=m,c=2,n=s
अनीकेषु अनीक pos=n,g=n,c=7,n=p
के pos=n,g=m,c=1,n=p
ऽभ्यरक्षन् अभिरक्ष् pos=v,p=3,n=p,l=lan
दुरासदम् दुरासद pos=a,g=m,c=2,n=s