Original

के पुरस्तादवर्तन्त रक्षन्तो भीष्ममन्तिके ।केऽरक्षन्नुत्तरं चक्रं वीरा वीरस्य युध्यतः ॥ ३१ ॥

Segmented

के पुरस्ताद् अवर्तन्त रक्षन्तो भीष्मम् अन्तिके के ऽरक्षन्न् उत्तरम् चक्रम् वीरा वीरस्य युध्यतः

Analysis

Word Lemma Parse
के pos=n,g=m,c=1,n=p
पुरस्ताद् पुरस्तात् pos=i
अवर्तन्त वृत् pos=v,p=3,n=p,l=lan
रक्षन्तो रक्ष् pos=va,g=m,c=1,n=p,f=part
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
अन्तिके अन्तिक pos=n,g=n,c=7,n=s
के pos=n,g=m,c=1,n=p
ऽरक्षन्न् रक्ष् pos=v,p=3,n=p,l=lan
उत्तरम् उत्तर pos=a,g=n,c=2,n=s
चक्रम् चक्र pos=n,g=n,c=2,n=s
वीरा वीर pos=n,g=m,c=1,n=p
वीरस्य वीर pos=n,g=m,c=6,n=s
युध्यतः युध् pos=va,g=m,c=6,n=s,f=part