Original

केऽरक्षन्दक्षिणं चक्रं भीष्मस्यामिततेजसः ।पृष्ठतः के परान्वीरा उपासेधन्यतव्रताः ॥ ३० ॥

Segmented

के ऽरक्षन् दक्षिणम् चक्रम् भीष्मस्य अमित-तेजसः पृष्ठतः के परान् वीरा उपासेधन् यत-व्रताः

Analysis

Word Lemma Parse
के pos=n,g=m,c=1,n=p
ऽरक्षन् रक्ष् pos=v,p=3,n=p,l=lan
दक्षिणम् दक्षिण pos=a,g=n,c=2,n=s
चक्रम् चक्र pos=n,g=n,c=2,n=s
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
अमित अमित pos=a,comp=y
तेजसः तेजस् pos=n,g=m,c=6,n=s
पृष्ठतः पृष्ठतस् pos=i
के pos=n,g=m,c=1,n=p
परान् पर pos=n,g=m,c=2,n=p
वीरा वीर pos=n,g=m,c=1,n=p
उपासेधन् उपसिध् pos=v,p=3,n=p,l=lan
यत यम् pos=va,comp=y,f=part
व्रताः व्रत pos=n,g=m,c=1,n=p