Original

तस्मिन्हते महासत्त्वे महेष्वासे महाबले ।महारथे नरव्याघ्रे किमु आसीन्मनस्तदा ॥ ३ ॥

Segmented

तस्मिन् हते महा-सत्त्वे महा-इष्वासे महा-बले महा-रथे नर-व्याघ्रे किमु आसीत् मनः तदा

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
हते हन् pos=va,g=m,c=7,n=s,f=part
महा महत् pos=a,comp=y
सत्त्वे सत्त्व pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
इष्वासे इष्वास pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
बले बल pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
रथे रथ pos=n,g=m,c=7,n=s
नर नर pos=n,comp=y
व्याघ्रे व्याघ्र pos=n,g=m,c=7,n=s
किमु किमु pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
मनः मनस् pos=n,g=n,c=1,n=s
तदा तदा pos=i