Original

भीष्मो यदकरोत्कर्म समरे संजयारिहा ।दुर्योधनहितार्थाय के तदास्य पुरोऽभवन् ॥ २९ ॥

Segmented

भीष्मो यद् अकरोत् कर्म समरे संजय अरि-हा दुर्योधन-हित-अर्थाय के तदा अस्य पुरो ऽभवन्

Analysis

Word Lemma Parse
भीष्मो भीष्म pos=n,g=m,c=1,n=s
यद् यद् pos=n,g=n,c=2,n=s
अकरोत् कृ pos=v,p=3,n=s,l=lan
कर्म कर्मन् pos=n,g=n,c=2,n=s
समरे समर pos=n,g=n,c=7,n=s
संजय संजय pos=n,g=m,c=8,n=s
अरि अरि pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
दुर्योधन दुर्योधन pos=n,comp=y
हित हित pos=n,comp=y
अर्थाय अर्थ pos=n,g=m,c=4,n=s
के pos=n,g=m,c=1,n=p
तदा तदा pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
पुरो पुरस् pos=i
ऽभवन् भू pos=v,p=3,n=p,l=lan