Original

हयान्गजान्पदातांश्च रथांश्च तरसा बहून् ।निमज्जयन्तं समरे परवीरापहारिणम् ॥ २७ ॥

Segmented

हयान् गजान् पदातान् च रथान् च तरसा बहून् निमज्जयन्तम् समरे पर-वीर-अपहारिनम्

Analysis

Word Lemma Parse
हयान् हय pos=n,g=m,c=2,n=p
गजान् गज pos=n,g=m,c=2,n=p
पदातान् पदात pos=n,g=m,c=2,n=p
pos=i
रथान् रथ pos=n,g=m,c=2,n=p
pos=i
तरसा तरस् pos=n,g=n,c=3,n=s
बहून् बहु pos=a,g=m,c=2,n=p
निमज्जयन्तम् निमज्जय् pos=va,g=m,c=2,n=s,f=part
समरे समर pos=n,g=n,c=7,n=s
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
अपहारिनम् अपहारिन् pos=a,g=m,c=2,n=s