Original

इष्वस्त्रसागरं घोरं बाणग्राहं दुरासदम् ।कार्मुकोर्मिणमक्षय्यमद्वीपं समरेऽप्लवम् ।गदासिमकरावर्तं हयग्राहं गजाकुलम् ॥ २६ ॥

Segmented

इष्वस्त्र-सागरम् घोरम् बाण-ग्राहम् दुरासदम् कार्मुक-ऊर्मिणम् अक्षय्यम् अ द्वीपम् समरे ऽप्लवम् गदा-असि-मकर-आवर्तम् हय-ग्राहम् गज-आकुलम्

Analysis

Word Lemma Parse
इष्वस्त्र इष्वस्त्र pos=n,comp=y
सागरम् सागर pos=n,g=m,c=2,n=s
घोरम् घोर pos=a,g=m,c=2,n=s
बाण बाण pos=n,comp=y
ग्राहम् ग्राह pos=n,g=m,c=2,n=s
दुरासदम् दुरासद pos=a,g=m,c=2,n=s
कार्मुक कार्मुक pos=n,comp=y
ऊर्मिणम् ऊर्मिन् pos=a,g=m,c=2,n=s
अक्षय्यम् अक्षय्य pos=a,g=m,c=2,n=s
pos=i
द्वीपम् द्वीप pos=n,g=m,c=2,n=s
समरे समर pos=n,g=n,c=7,n=s
ऽप्लवम् अप्लव pos=a,g=m,c=2,n=s
गदा गदा pos=n,comp=y
असि असि pos=n,comp=y
मकर मकर pos=n,comp=y
आवर्तम् आवर्त pos=n,g=m,c=2,n=s
हय हय pos=n,comp=y
ग्राहम् ग्राह pos=n,g=m,c=2,n=s
गज गज pos=n,comp=y
आकुलम् आकुल pos=a,g=m,c=2,n=s