Original

यदभ्यवर्षत्कौन्तेयान्सपाञ्चालान्ससृञ्जयान् ।निघ्नन्पररथान्वीरो दानवानिव वज्रभृत् ॥ २५ ॥

Segmented

यद् अभ्यवर्षत् कौन्तेयान् स पाञ्चालान् स सृञ्जयान् निघ्नन् पर-रथान् वीरो दानवान् इव वज्रभृत्

Analysis

Word Lemma Parse
यद् यत् pos=i
अभ्यवर्षत् अभिवृष् pos=v,p=3,n=s,l=lan
कौन्तेयान् कौन्तेय pos=n,g=m,c=2,n=p
pos=i
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
pos=i
सृञ्जयान् सृञ्जय pos=n,g=m,c=2,n=p
निघ्नन् निहन् pos=va,g=m,c=1,n=s,f=part
पर पर pos=n,comp=y
रथान् रथ pos=n,g=m,c=2,n=p
वीरो वीर pos=n,g=m,c=1,n=s
दानवान् दानव pos=n,g=m,c=2,n=p
इव इव pos=i
वज्रभृत् वज्रभृत् pos=n,g=m,c=1,n=s