Original

यच्छिखण्डिमुखाः सर्वे पाण्डवा भीष्ममभ्ययुः ।कच्चिन्न कुरवो भीतास्तत्यजुः संजयाच्युतम् ॥ २३ ॥

Segmented

यत् शिखण्डिन्-मुखाः सर्वे पाण्डवा भीष्मम् अभ्ययुः कच्चित् न कुरवो भीताः तत्यजुः संजय अच्युतम्

Analysis

Word Lemma Parse
यत् यत् pos=i
शिखण्डिन् शिखण्डिन् pos=n,comp=y
मुखाः मुख pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
अभ्ययुः अभिया pos=v,p=3,n=p,l=lan
कच्चित् कच्चित् pos=i
pos=i
कुरवो कुरु pos=n,g=m,c=1,n=p
भीताः भी pos=va,g=m,c=1,n=p,f=part
तत्यजुः त्यज् pos=v,p=3,n=p,l=lit
संजय संजय pos=n,g=m,c=8,n=s
अच्युतम् अच्युत pos=a,g=m,c=2,n=s