Original

तं हतं समरे भीष्मं महारथबलोचितम् ।संजयाचक्ष्व मे वीरं येन शर्म न विद्महे ॥ २१ ॥

Segmented

तम् हतम् समरे भीष्मम् महा-रथ-बल-उचितम् संजय आचक्ष्व मे वीरम् येन शर्म न विद्महे

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
हतम् हन् pos=va,g=m,c=2,n=s,f=part
समरे समर pos=n,g=n,c=7,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
रथ रथ pos=n,comp=y
बल बल pos=n,comp=y
उचितम् उचित pos=a,g=m,c=2,n=s
संजय संजय pos=n,g=m,c=8,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
मे मद् pos=n,g=,c=4,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
येन यद् pos=n,g=m,c=3,n=s
शर्म शर्मन् pos=n,g=n,c=2,n=s
pos=i
विद्महे विद् pos=v,p=1,n=p,l=lat