Original

कथं चातिरथस्तेन पाञ्चाल्येन शिखण्डिना ।भीष्मो विनिहतो युद्धे देवैरपि दुरुत्सहः ॥ १९ ॥

Segmented

कथम् च अतिरथः तेन पाञ्चाल्येन शिखण्डिना भीष्मो विनिहतो युद्धे देवैः अपि दुरुत्सहः

Analysis

Word Lemma Parse
कथम् कथम् pos=i
pos=i
अतिरथः अतिरथ pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
पाञ्चाल्येन पाञ्चाल्य pos=n,g=m,c=3,n=s
शिखण्डिना शिखण्डिन् pos=n,g=m,c=3,n=s
भीष्मो भीष्म pos=n,g=m,c=1,n=s
विनिहतो विनिहन् pos=va,g=m,c=1,n=s,f=part
युद्धे युद्ध pos=n,g=n,c=7,n=s
देवैः देव pos=n,g=m,c=3,n=p
अपि अपि pos=i
दुरुत्सहः दुरुत्सह pos=a,g=m,c=1,n=s