Original

कृपे संनिहिते तत्र भरद्वाजात्मजे तथा ।भीष्मः प्रहरतां श्रेष्ठः कथं स निधनं गतः ॥ १८ ॥

Segmented

कृपे संनिहिते तत्र भरद्वाज-आत्मजे तथा भीष्मः प्रहरताम् श्रेष्ठः कथम् स निधनम् गतः

Analysis

Word Lemma Parse
कृपे कृप pos=n,g=m,c=7,n=s
संनिहिते संनिधा pos=va,g=m,c=7,n=s,f=part
तत्र तत्र pos=i
भरद्वाज भरद्वाज pos=n,comp=y
आत्मजे आत्मज pos=n,g=m,c=7,n=s
तथा तथा pos=i
भीष्मः भीष्म pos=n,g=m,c=1,n=s
प्रहरताम् प्रहृ pos=va,g=m,c=6,n=p,f=part
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
कथम् कथम् pos=i
तद् pos=n,g=m,c=1,n=s
निधनम् निधन pos=n,g=n,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part