Original

कथं भीष्मेण संग्राममकुर्वन्पाण्डुनन्दनाः ।कथं च नाजयद्भीष्मो द्रोणे जीवति संजय ॥ १७ ॥

Segmented

कथम् भीष्मेण संग्रामम् अकुर्वन् पाण्डु-नन्दनाः कथम् च न अजयत् भीष्मो द्रोणे जीवति संजय

Analysis

Word Lemma Parse
कथम् कथम् pos=i
भीष्मेण भीष्म pos=n,g=m,c=3,n=s
संग्रामम् संग्राम pos=n,g=m,c=2,n=s
अकुर्वन् कृ pos=v,p=3,n=p,l=lan
पाण्डु पाण्डु pos=n,comp=y
नन्दनाः नन्दन pos=n,g=m,c=1,n=p
कथम् कथम् pos=i
pos=i
pos=i
अजयत् जि pos=v,p=3,n=s,l=lan
भीष्मो भीष्म pos=n,g=m,c=1,n=s
द्रोणे द्रोण pos=n,g=m,c=7,n=s
जीवति जीव् pos=va,g=m,c=7,n=s,f=part
संजय संजय pos=n,g=m,c=8,n=s