Original

कथं शांतनवं दृष्ट्वा पाण्डवानामनीकिनी ।प्रहर्तुमशकत्तत्र भीष्मं भीमपराक्रमम् ॥ १६ ॥

Segmented

कथम् शांतनवम् दृष्ट्वा पाण्डवानाम् अनीकिनी प्रहर्तुम् अशकत् तत्र भीष्मम् भीम-पराक्रमम्

Analysis

Word Lemma Parse
कथम् कथम् pos=i
शांतनवम् शांतनव pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
अनीकिनी अनीकिनी pos=n,g=f,c=1,n=s
प्रहर्तुम् प्रहृ pos=vi
अशकत् शक् pos=v,p=3,n=s,l=lun
तत्र तत्र pos=i
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
भीम भीम pos=a,comp=y
पराक्रमम् पराक्रम pos=n,g=m,c=2,n=s