Original

स शेते निष्टनन्भूमौ वातरुग्ण इव द्रुमः ।मम दुर्मन्त्रितेनासौ यथा नार्हः स भारतः ॥ १५ ॥

Segmented

स शेते निष्टनन् भूमौ वात-रुग्णः इव द्रुमः मम दुर्मन्त्रितेन असौ यथा न अर्हः स भारतः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
शेते शी pos=v,p=3,n=s,l=lat
निष्टनन् निष्टन् pos=va,g=m,c=1,n=s,f=part
भूमौ भूमि pos=n,g=f,c=7,n=s
वात वात pos=n,comp=y
रुग्णः रुज् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
द्रुमः द्रुम pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
दुर्मन्त्रितेन दुर्मन्त्रित pos=a,g=m,c=3,n=s
असौ अदस् pos=n,g=m,c=1,n=s
यथा यथा pos=i
pos=i
अर्हः अर्ह pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
भारतः भारत pos=n,g=m,c=1,n=s