Original

यः स शक्र इवाक्षय्यं वर्षं शरमयं सृजन् ।जघान युधि योधानामर्बुदं दशभिर्दिनैः ॥ १४ ॥

Segmented

यः स शक्र इव अक्षय्यम् वर्षम् शर-मयम् सृजन् जघान युधि योधानाम् अर्बुदम् दशभिः दिनैः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
शक्र शक्र pos=n,g=m,c=1,n=s
इव इव pos=i
अक्षय्यम् अक्षय्य pos=a,g=m,c=2,n=s
वर्षम् वर्ष pos=n,g=m,c=2,n=s
शर शर pos=n,comp=y
मयम् मय pos=a,g=m,c=2,n=s
सृजन् सृज् pos=va,g=m,c=1,n=s,f=part
जघान हन् pos=v,p=3,n=s,l=lit
युधि युध् pos=n,g=f,c=7,n=s
योधानाम् योध pos=n,g=m,c=6,n=p
अर्बुदम् अर्बुद pos=n,g=n,c=2,n=s
दशभिः दशन् pos=n,g=m,c=3,n=p
दिनैः दिन pos=n,g=m,c=3,n=p