Original

पाण्डवानां महत्सैन्यं यं दृष्ट्वोद्यन्तमाहवे ।कालाग्निमिव दुर्धर्षं समवेष्टत नित्यशः ॥ १२ ॥

Segmented

पाण्डवानाम् महत् सैन्यम् यम् दृष्ट्वा उद्यन्तम् आहवे कालाग्निम् इव दुर्धर्षम् समवेष्टत नित्यशः

Analysis

Word Lemma Parse
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
महत् महत् pos=a,g=n,c=1,n=s
सैन्यम् सैन्य pos=n,g=n,c=1,n=s
यम् यद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
उद्यन्तम् उदि pos=va,g=m,c=2,n=s,f=part
आहवे आहव pos=n,g=m,c=7,n=s
कालाग्निम् कालाग्नि pos=n,g=m,c=2,n=s
इव इव pos=i
दुर्धर्षम् दुर्धर्ष pos=a,g=m,c=2,n=s
समवेष्टत संवेष्ट् pos=v,p=3,n=s,l=lan
नित्यशः नित्यशस् pos=i