Original

उग्रधन्वानमुग्रेषुं वर्तमानं रथोत्तमे ।परेषामुत्तमाङ्गानि प्रचिन्वन्तं शितेषुभिः ॥ ११ ॥

Segmented

उग्र-धन्वानम् उग्र-इषुम् वर्तमानम् रथ-उत्तमे परेषाम् उत्तमाङ्गानि प्रचिन्वन्तम् शित-इषुभिः

Analysis

Word Lemma Parse
उग्र उग्र pos=a,comp=y
धन्वानम् धन्वन् pos=n,g=m,c=2,n=s
उग्र उग्र pos=a,comp=y
इषुम् इषु pos=n,g=m,c=2,n=s
वर्तमानम् वृत् pos=va,g=m,c=2,n=s,f=part
रथ रथ pos=n,comp=y
उत्तमे उत्तम pos=a,g=m,c=7,n=s
परेषाम् पर pos=n,g=m,c=6,n=p
उत्तमाङ्गानि उत्तमाङ्ग pos=n,g=n,c=2,n=p
प्रचिन्वन्तम् प्रचि pos=va,g=m,c=2,n=s,f=part
शित शा pos=va,comp=y,f=part
इषुभिः इषु pos=n,g=m,c=3,n=p