Original

अत्यन्यान्पुरुषव्याघ्रान्ह्रीमन्तमपराजितम् ।पातयामास कौन्तेयः कथं तमजितं युधि ॥ १० ॥

Segmented

अति अन्यान् पुरुष-व्याघ्रान् ह्रीमन्तम् अपराजितम् पातयामास कौन्तेयः कथम् तम् अजितम् युधि

Analysis

Word Lemma Parse
अति अति pos=i
अन्यान् अन्य pos=n,g=m,c=2,n=p
पुरुष पुरुष pos=n,comp=y
व्याघ्रान् व्याघ्र pos=n,g=m,c=2,n=p
ह्रीमन्तम् ह्रीमत् pos=a,g=m,c=2,n=s
अपराजितम् अपराजित pos=a,g=m,c=2,n=s
पातयामास पातय् pos=v,p=3,n=s,l=lit
कौन्तेयः कौन्तेय pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
तम् तद् pos=n,g=m,c=2,n=s
अजितम् अजित pos=a,g=m,c=2,n=s
युधि युध् pos=n,g=f,c=7,n=s