Original

धृतराष्ट्र उवाच ।कथं कुरूणामृषभो हतो भीष्मः शिखण्डिना ।कथं रथात्स न्यपतत्पिता मे वासवोपमः ॥ १ ॥

Segmented

धृतराष्ट्र उवाच कथम् कुरूणाम् ऋषभो हतो भीष्मः शिखण्डिना कथम् रथात् स न्यपतत् पिता मे वासव-उपमः

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कथम् कथम् pos=i
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
ऋषभो ऋषभ pos=n,g=m,c=1,n=s
हतो हन् pos=va,g=m,c=1,n=s,f=part
भीष्मः भीष्म pos=n,g=m,c=1,n=s
शिखण्डिना शिखण्डिन् pos=n,g=m,c=3,n=s
कथम् कथम् pos=i
रथात् रथ pos=n,g=m,c=5,n=s
तद् pos=n,g=m,c=1,n=s
न्यपतत् निपत् pos=v,p=3,n=s,l=lan
पिता पितृ pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
वासव वासव pos=n,comp=y
उपमः उपम pos=a,g=m,c=1,n=s