Original

शरदंष्ट्रो धनुर्वक्त्रः खड्गजिह्वो दुरासदः ।नरसिंहः पिता तेऽद्य पाञ्चाल्येन निपातितः ॥ ९ ॥

Segmented

शर-दंष्ट्रः धनुः-वक्त्रः खड्ग-जिह्वः दुरासदः नर-सिंहः पिता ते ऽद्य पाञ्चाल्येन निपातितः

Analysis

Word Lemma Parse
शर शर pos=n,comp=y
दंष्ट्रः दंष्ट्र pos=n,g=m,c=1,n=s
धनुः धनुस् pos=n,comp=y
वक्त्रः वक्त्र pos=n,g=m,c=1,n=s
खड्ग खड्ग pos=n,comp=y
जिह्वः जिह्वा pos=n,g=m,c=1,n=s
दुरासदः दुरासद pos=a,g=m,c=1,n=s
नर नर pos=n,comp=y
सिंहः सिंह pos=n,g=m,c=1,n=s
पिता पितृ pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽद्य अद्य pos=i
पाञ्चाल्येन पाञ्चाल्य pos=a,g=m,c=3,n=s
निपातितः निपातय् pos=va,g=m,c=1,n=s,f=part