Original

महेन्द्रसदृशः शौर्ये स्थैर्ये च हिमवानिव ।समुद्र इव गाम्भीर्ये सहिष्णुत्वे धरासमः ॥ ८ ॥

Segmented

महा-इन्द्र-सदृशः शौर्ये स्थैर्ये च हिमवान् इव समुद्र इव गाम्भीर्ये सहिष्णु-त्वे धरा-समः

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
इन्द्र इन्द्र pos=n,comp=y
सदृशः सदृश pos=a,g=m,c=1,n=s
शौर्ये शौर्य pos=n,g=n,c=7,n=s
स्थैर्ये स्थैर्य pos=n,g=n,c=7,n=s
pos=i
हिमवान् हिमवन्त् pos=n,g=m,c=1,n=s
इव इव pos=i
समुद्र समुद्र pos=n,g=m,c=1,n=s
इव इव pos=i
गाम्भीर्ये गाम्भीर्य pos=n,g=n,c=7,n=s
सहिष्णु सहिष्णु pos=a,comp=y
त्वे त्व pos=n,g=n,c=7,n=s
धरा धरा pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s