Original

जामदग्न्यं रणे राममायोध्य वसुसंभवः ।न हतो जामदग्न्येन स हतोऽद्य शिखण्डिना ॥ ७ ॥

Segmented

जामदग्न्यम् रणे रामम् आयोध्य वसु-सम्भवः न हतो जामदग्न्येन स हतो ऽद्य शिखण्डिना

Analysis

Word Lemma Parse
जामदग्न्यम् जामदग्न्य pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
रामम् राम pos=n,g=m,c=2,n=s
आयोध्य आयोधय् pos=vi
वसु वसु pos=n,comp=y
सम्भवः सम्भव pos=n,g=m,c=1,n=s
pos=i
हतो हन् pos=va,g=m,c=1,n=s,f=part
जामदग्न्येन जामदग्न्य pos=n,g=m,c=3,n=s
तद् pos=n,g=m,c=1,n=s
हतो हन् pos=va,g=m,c=1,n=s,f=part
ऽद्य अद्य pos=i
शिखण्डिना शिखण्डिन् pos=n,g=m,c=3,n=s