Original

यः सर्वान्पृथिवीपालान्समवेतान्महामृधे ।जिगायैकरथेनैव काशिपुर्यां महारथः ॥ ६ ॥

Segmented

यः सर्वान् पृथिवीपालान् समवेतान् महा-मृधे जिगाय एक-रथेन एव काशि-पुर्याम् महा-रथः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
पृथिवीपालान् पृथिवीपाल pos=n,g=m,c=2,n=p
समवेतान् समवे pos=va,g=m,c=2,n=p,f=part
महा महत् pos=a,comp=y
मृधे मृध pos=n,g=m,c=7,n=s
जिगाय जि pos=v,p=3,n=s,l=lit
एक एक pos=n,comp=y
रथेन रथ pos=n,g=m,c=3,n=s
एव एव pos=i
काशि काशि pos=n,comp=y
पुर्याम् पुरी pos=n,g=f,c=7,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s