Original

यस्य वीर्यं समाश्रित्य द्यूतं पुत्रस्तवाकरोत् ।स शेते निहतो राजन्संख्ये भीष्मः शिखण्डिना ॥ ५ ॥

Segmented

यस्य वीर्यम् समाश्रित्य द्यूतम् पुत्रः ते अकरोत् स शेते निहतो राजन् संख्ये भीष्मः शिखण्डिना

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
वीर्यम् वीर्य pos=n,g=n,c=2,n=s
समाश्रित्य समाश्रि pos=vi
द्यूतम् द्यूत pos=n,g=n,c=2,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
अकरोत् कृ pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
शेते शी pos=v,p=3,n=s,l=lat
निहतो निहन् pos=va,g=m,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
भीष्मः भीष्म pos=n,g=m,c=1,n=s
शिखण्डिना शिखण्डिन् pos=n,g=m,c=3,n=s