Original

ककुदं सर्वयोधानां धाम सर्वधनुष्मताम् ।शरतल्पगतः सोऽद्य शेते कुरुपितामहः ॥ ४ ॥

Segmented

ककुदम् सर्व-योधानाम् धाम सर्व-धनुष्मताम् शर-तल्प-गतः सो ऽद्य शेते कुरु-पितामहः

Analysis

Word Lemma Parse
ककुदम् ककुद pos=n,g=n,c=1,n=s
सर्व सर्व pos=n,comp=y
योधानाम् योध pos=n,g=m,c=6,n=p
धाम धामन् pos=n,g=n,c=1,n=s
सर्व सर्व pos=n,comp=y
धनुष्मताम् धनुष्मत् pos=a,g=m,c=6,n=p
शर शर pos=n,comp=y
तल्प तल्प pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
सो तद् pos=n,g=m,c=1,n=s
ऽद्य अद्य pos=i
शेते शी pos=v,p=3,n=s,l=lat
कुरु कुरु pos=n,comp=y
पितामहः पितामह pos=n,g=m,c=1,n=s