Original

संजयोऽहं महाराज नमस्ते भरतर्षभ ।हतो भीष्मः शांतनवो भरतानां पितामहः ॥ ३ ॥

Segmented

संजयो ऽहम् महा-राज नमः ते भरत-ऋषभ हतो भीष्मः शांतनवो भरतानाम् पितामहः

Analysis

Word Lemma Parse
संजयो संजय pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
नमः नमस् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
हतो हन् pos=va,g=m,c=1,n=s,f=part
भीष्मः भीष्म pos=n,g=m,c=1,n=s
शांतनवो शांतनव pos=n,g=m,c=1,n=s
भरतानाम् भरत pos=n,g=m,c=6,n=p
पितामहः पितामह pos=n,g=m,c=1,n=s