Original

ध्यायते धृतराष्ट्राय सहसोपेत्य दुःखितः ।आचष्ट निहतं भीष्मं भरतानाममध्यमम् ॥ २ ॥

Segmented

ध्यायते धृतराष्ट्राय सहसा उपेत्य दुःखितः आचष्ट निहतम् भीष्मम् भरतानाम् अमध्यमम्

Analysis

Word Lemma Parse
ध्यायते ध्या pos=va,g=m,c=4,n=s,f=part
धृतराष्ट्राय धृतराष्ट्र pos=n,g=m,c=4,n=s
सहसा सहसा pos=i
उपेत्य उपे pos=vi
दुःखितः दुःखित pos=a,g=m,c=1,n=s
आचष्ट आचक्ष् pos=v,p=3,n=s,l=lan
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
भरतानाम् भरत pos=n,g=m,c=6,n=p
अमध्यमम् अमध्यम pos=a,g=m,c=2,n=s