Original

यः स शक्र इवाक्षोभ्यो वर्षन्बाणान्सहस्रशः ।जघान युधि योधानामर्बुदं दशभिर्दिनैः ॥ १२ ॥

Segmented

यः स शक्र इव अक्षोभ्यः वर्षन् बाणान् सहस्रशः जघान युधि योधानाम् अर्बुदम् दशभिः दिनैः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
शक्र शक्र pos=n,g=m,c=1,n=s
इव इव pos=i
अक्षोभ्यः अक्षोभ्य pos=a,g=m,c=1,n=s
वर्षन् वृष् pos=va,g=m,c=1,n=s,f=part
बाणान् बाण pos=n,g=m,c=2,n=p
सहस्रशः सहस्रशस् pos=i
जघान हन् pos=v,p=3,n=s,l=lit
युधि युध् pos=n,g=f,c=7,n=s
योधानाम् योध pos=n,g=m,c=6,n=p
अर्बुदम् अर्बुद pos=n,g=n,c=2,n=s
दशभिः दशन् pos=n,g=n,c=3,n=p
दिनैः दिन pos=n,g=n,c=3,n=p