Original

परिरक्ष्य स सेनां ते दशरात्रमनीकहा ।जगामास्तमिवादित्यः कृत्वा कर्म सुदुष्करम् ॥ ११ ॥

Segmented

परिरक्ष्य स सेनाम् ते दश-रात्रम् अनीक-हा जगाम अस्तम् इव आदित्यः कृत्वा कर्म सु दुष्करम्

Analysis

Word Lemma Parse
परिरक्ष्य परिरक्ष् pos=vi
तद् pos=n,g=m,c=1,n=s
सेनाम् सेना pos=n,g=f,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
दश दशन् pos=n,comp=y
रात्रम् रात्र pos=n,g=m,c=2,n=s
अनीक अनीक pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
अस्तम् अस्त pos=n,g=m,c=2,n=s
इव इव pos=i
आदित्यः आदित्य pos=n,g=m,c=1,n=s
कृत्वा कृ pos=vi
कर्म कर्मन् pos=n,g=n,c=2,n=s
सु सु pos=i
दुष्करम् दुष्कर pos=a,g=n,c=2,n=s