Original

पाण्डवानां महत्सैन्यं यं दृष्ट्वोद्यन्तमाहवे ।प्रवेपत भयोद्विग्नं सिंहं दृष्ट्वेव गोगणः ॥ १० ॥

Segmented

पाण्डवानाम् महत् सैन्यम् यम् दृष्ट्वा उद्यन्तम् आहवे प्रवेपत भय-उद्विग्नम् सिंहम् दृष्ट्वा इव गो गणः

Analysis

Word Lemma Parse
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
महत् महत् pos=a,g=n,c=1,n=s
सैन्यम् सैन्य pos=n,g=n,c=1,n=s
यम् यद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
उद्यन्तम् उदि pos=va,g=m,c=2,n=s,f=part
आहवे आहव pos=n,g=m,c=7,n=s
प्रवेपत प्रविप् pos=v,p=3,n=s,l=lan
भय भय pos=n,comp=y
उद्विग्नम् उद्विज् pos=va,g=n,c=1,n=s,f=part
सिंहम् सिंह pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
इव इव pos=i
गो गो pos=i
गणः गण pos=n,g=m,c=1,n=s